2022年1月4日 星期二

一首〈諸天相應〉的偈頌 --- 3



封興伯老師指出這個字也牽涉到《中部101經》的詮釋:
Kathañca, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ?
[ Idha, bhikkhave, bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. ]
------
莊春江老師翻譯作:
比丘們!這裡,比丘不這麼被征服,不以苦征服自己,不遍捨如法的樂,也不在樂上入迷。
元亨寺《中部101經》卷12:「此處有比丘,以無穢之己依苦不為穢,不捨如法之樂,不執其樂。」(CBETA, N11, no. 5, p. 237, a14-p. 238, a1 // PTS. M. 2. 223)
智髻比丘與菩提比丘的《中部英譯》813頁,倒數第四行:
Here, Bhikkhus! a bhikkhu is not overwhelmed by suffering and does not overwhelmed himself with suffering; and he does not give up the pleasure that accords with Dhamma, yet he is not infatuated with that pleasure.
-------
依照封興伯的解說,此處應該是 "not encompassed … not infatuated"(不被包圍、籠罩...也不沉迷)與 "he has the un-encompassed self encompassed by suffering"。
此句就成為:
諸比丘!這裡,比丘不會以苦包圍「未被自己包圍的自己」,不捨棄如法的樂,也不會沉迷於樂。
(菩提比丘解釋,此句意指《轉法輪經》SN 56.11)
---------
這個字也牽涉到《相應部35.29經》第一段的詮釋:
sabbaṃ, bhikkhave, addhabhūtaṃ [andhabhūtaṃ (sī. syā. kaṃ.)]. Kiñca , bhikkhave, sabbaṃ addhabhūtaṃ? Cakkhu, bhikkhave, addhabhūtaṃ, rūpā addhabhūtā, cakkhuviññāṇaṃ addhabhūtaṃ, cakkhusamphasso addhabhūto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi addhabhūtaṃ. Kena addhabhūtaṃ? ‘Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi addhabhūta’nti
莊春江老師翻譯作:
比丘們!一切都被征服,比丘們!什麼是一切都被征服呢?眼被征服,色被征服,眼識被征服,眼觸被征服,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,也都被征服。被什麼征服呢?我說『被生、老、死、愁、悲、苦、憂、絕望征服』。
元亨寺《相應部35.29經》:
諸比丘!一切是盲闇。諸比丘!何者是盲闇耶?諸比丘!眼是盲闇,色是盲闇,眼識是盲闇,眼觸是盲闇,凡緣眼觸所生之受,或樂、或苦、或非苦、非樂,此亦是盲闇。因何而致盲闇耶?我謂:因生、老、死,因憂、悲、苦、惱、絕望而致盲闇。(CBETA, N16, no. 6, p. 26, a13-p. 27, a2 // PTS. S. 4. 21)
元亨寺《相應部35.29經》的經名翻譯作《盲闇經》,莊春江老師則將經名翻譯作《被征服經》。
依照封興伯老師的詮釋,經名應翻譯作《被包圍經》。
此段經文的內容為:
諸比丘!一切都被包圍住,諸比丘!什麼是一切都被包圍住呢?眼被包圍住,色被包圍住,眼識被包圍住,眼觸被包圍住,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,也都被包圍住。被什麼包圍住呢?我說「被生、老、死、愁、悲、苦、憂、絕望包圍住」。

沒有留言: