2020年12月8日 星期二

佛學問答 52:「應被見 daṭṭhabba」



《雜阿含335經》卷13:「眼生時無有來處,滅時無有去處。」(CBETA, T02, no. 99, p. 92, c16-17)
開印法師指出《清淨道論》有上一句的註解:

Vism 2, 15. āyatanadhātuniddeso, āyatanavitthārakath 《清淨道論》「說處界」: 516. daṭṭhabbatoti ettha pana sabbāneva saṅkhatāni āyatanāni anāgamanato aniggamanato ca daṭṭhabbāni. na hi tāni pubbe udayā kutoci āgacchanti, napi uddhaṃ vayā kuhiñci gacchanti, 「應被見」:在這裡,就是一切諸有為的諸處,應從「無來」與「無去」(或譯作「不來不去」)而被看見。因為他們在生起之前無所來處,在滅去之後也無所去處。

atha kho pubbe udayā appaṭiladdha-sabhāvāni, uddhaṃ vayā paribhinna-sabhāvāni, pubbantāparanta-vemajjhe paccayāyatta-vuttitāya avasāni pavattanti. tasmā anāgamanato aniggamanato ca daṭṭhabbāni. 那時,在生起之前不得自性,在滅去之後壞失自性,他們在過去與未來的中間依靠緣的條件而不自在(avasāni 無控制權)地轉起。所以,應從「無來」與「無去」而被看見。

-----------------
Russ Wang 問:
請問阿闍梨: 這裡的「應被見」在北傳阿含經中是否有對應的翻譯字?或者接近哪個詞義? 另外在意義上「應被見」的語意,應該解讀為「應該像這樣子的被(正確)看到」例如接近於「如是知、如是見」 或者是 「應該以這樣的觀點(為前導)正確的去看見」例如接近「應作如是觀」 謝謝
-----------
釋開印 開印法師回答:
您好。「應被見」(daṭṭhabba),字根dṛś見,它是動詞dassati看見、認識到的grd.義務分詞,也可以代替opt. 願望法。在初期佛教經、律裡,常見於佛法開示中希望某人對某法應該/必須被看見或被認識到。例如在增支部裡,就有一部經名叫做《應被見經》的。 增支部(AN.5.15)《應被見經》(Daṭṭhabba-suttaṃ): 15. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ Kattha ca, bhikkhave, saddhābalaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu. Ettha saddhābalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyabalaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu. Ettha vīriyabalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satibalaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu. Ettha satibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhibalaṃ daṭṭhabbaṃ? Catūsu jhānesu. Ettha samādhibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññābalaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu. Ettha paññābalaṃ daṭṭhabbaṃ. Imāni kho, bhikkhave, pañca balānī”ti. �諸比丘!這些五力,哪是那五?信力、精進力、念力、定力、慧力。 � 諸比丘!信力應在哪裡被見?在四預流支裡。 諸比丘!精進力應在哪裡被見?在四正勤裡。 � 諸比丘!念力應在哪裡被見?在四念住裡。 �諸比丘!定力應在哪裡被見?在四禪裡。 �諸比丘!慧力應在哪裡被見?在四聖諦裡。 諸比丘!這些五力。 又如相應部(SN 12.70)《須尸摩經》 (susima-suttaṃ): Tasmātiha, susima, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti; evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 須尸摩!因此,對於那色〔受、想、行、識〕,不論是過去、未來、現在,或內、或外,或粗、或細,或劣、或勝,或於遠、近,對於一切色〔受、想、行、識〕,如是,這應以正慧如實地被見:「這(色等五蘊)不是我的,我不是這(色等五蘊),這(色等五蘊)不是真我(不滅之神我/靈魂)」。
-----------
帖主贅語:《相應部48.8經》的經名也是 daṭṭhabbasuttaṃ
Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ. Kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu – ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyindriyaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu – ettha vīriyindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu – ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhindriyaṃ daṭṭhabbaṃ? Catūsu jhānesu – ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññindriyaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu – ettha paññindriyaṃ daṭṭhabbaṃ. Imāni kho, bhikkhave, pañcindriyāni.
元亨寺版《相應部48.8經》:「諸比丘,有五根。以何為五根耶?謂:信根、精進根、念根、定根、慧根是。諸比丘!應於何觀信根耶?四預流支是。應於此觀信根。諸比丘!應於何觀精進根耶?四正勤是。應於此觀精進根。諸比丘!應於何觀念根耶?四念處是。應於此觀念根。諸比丘!應於何觀定根耶?四靜慮是。應於此觀定根。諸比丘!應於何觀慧根耶?四聖諦是。應於此觀慧根。諸比丘!此為五根。」(CBETA, N18, no. 6, p. 6, a3-9 // PTS. S. 5. 196)
莊春江老師翻譯作:「比丘們!有這五根,哪五個呢?信根、……(中略)慧根。   比丘們!在哪裡信根應該被看見?在四入流支上:在這裡信根應該被看見。   比丘們!在哪裡活力根應該被看見?在四正勤上:在這裡活力根應該被看見。   比丘們!在哪裡念根應該被看見?在四念住上:在這裡念根應該被看見。   比丘們!在哪裡定根應該被看見?在四禪上:在這裡定根應該被看見。   比丘們!在哪裡慧根應該被看見?在四聖諦上:在這裡慧根應該被看見。   比丘們!這些是五根。」

沒有留言: