2017年2月22日 星期三

《法句經》267頌:去除善與惡


巴利《法句經》267頌:
Yodha puññañca pāpañca 
bāhetvā brahmacariyavā;
Sakhāya loke carati, 
sa ve ‘bhikkhū’ti vuccati.  (Dhp 267)
(K. R. Notman 翻譯為:「But whoever has put aside marit and evil, a liver of the holy life, wanders the world carefully, he indeed is called a bhikkhu.」)

在台灣佛教數位圖書館的網址(http://buddhism.lib.ntu.edu.tw/DLMBS/lesson/pali/reading/gatha267.htm),此首偈頌譯作:「Who has warded off both good and evil here, leading a holy life, walks through the world understanding it, he is called 'a monk'.」
樓主參酌上一網址的英譯,譯作:「將福與惡都摒除在外、修習梵行者,遊行於他如實知見的世間,他確實可被稱為比丘。」
對應偈頌如下:

《法句經》
第四句提到「比丘」
第四句提到「長老」
T210《法句經》〈奉持品27
謂捨罪福,淨修梵行,
慧能破惡,是為比丘。

《出曜經》〈沙門品12

謂捨罪福,淨修梵行,
明遠清潔,是謂長老。
《法集要頌經》〈沙門品11

能知罪福者,身淨修梵行,
明遠純清潔,是名為長老。
梵文優陀那品32 比丘品〉、11 沙門品〉
yas tu puya ca pāpa ca prahāya brahmacaryavān |
viśreayitvā carati sa vai bhikur nirucyate ||
 (Uv 32.19)
yas tu puya ca pāpa ca prahāya brahmacaryavān |
viśreayitvā carati sa vai sthavira ucyate || (Uv 11.12)
犍陀羅法句經》2 比丘品〉
yo du baheti pavaa
yadava brammayiyava
saghaö caradi loku
so du bhikhu du vucadi (2.18)

巴利《法句經》19 法住品〉
Yodha puññañca pāpañca 
bāhetvā brahmacariyavā;
Sakhāya loke carati, 
sa ve ‘bhikkhū’ti vuccati.  (Dhp 267)


對我而言,「善與惡都去除」、「謂捨罪福」這一解說相當困擾我。我採取另一種詮釋方式。在覺音論師《法句經註》指出,266, 267是一組偈頌,巴利《法句經》266頌為:「不是只因為他向人托缽乞食就成為沙門,遵行卑劣教法,這樣的人不成為比丘。

巴利《法句經》19 法住品〉
Na tena bhikkhu so hoti. 
yāvatāta bhikkhate pare;
visa dhamaṃ samādāya, 
bhikkhu hoti na tāvatā.  (Dhp 266)
上一頌漢譯
不是只因為他向人托缽乞食就成為沙門,遵行卑劣教法,這樣的人不成為比丘。(Dhp 266)
《法句經》〈奉持品 27
所謂比丘,非時乞食,
邪行望彼,稱名而已。
《出曜經》〈沙門品 33
比丘非剃,慢誕無戒,
捨貪思道,乃應比丘。
《法集要頌經》〈苾芻品 32
苾芻非剃髮,慢誕無戒律,
捨貪思惟道,乃應真苾芻。

我將巴利《法句經》267頌的「puññañca pāpañca」解釋為「(品質與數量)好的(四事供養)或(品質與數量)惡劣的(四事供養),重新翻譯作:
「『不在意好的或粗劣的(四事供養)而修習梵行』的人,遊行於他如實知見的世間,他確實可被稱為比丘。」

1 則留言:

Wildkid 提到...

我記得阿含經還是相應部
佛陀跟舍利弗的經典
佛陀有提到還是要累積福業...