2012年1月5日 星期四

捨棄諸業之比丘---法友飛鴻 35



111
親愛的法友:
  新年快樂!
舊學商量加邃密;
新知培養轉深沉。
---朱熹
掃葉人 2011.12.31 PM 10:00
==============================
 mormolyca 提到...
學長新年快樂,
近日雖然沒有更新部落格,但仍然持續閱讀佛/耆相關文章,這幾天讀到一篇日本學者煎本信行討論耆那教業理論的舊文,剛好也是以Isibhāsiyāiṃ 29.2偈子為引子,如果沒有誤解他意思的話(日文全還老師了),該偈第三句的塵埃(raya)應該是以譬喻方式解釋業的作用,而他也引了更為初期的 Sūyagaḍa來論證,在結論中煎本信行認為初期耆那教業理論似乎與業物質或puggala理論是有時間發展上的落差,以上是我對該文的粗略理解。
另在該文引了兩偈子也很有趣,日前我的文章寫到了「頭陀(dhūta)vs.透過苦行抖落殘餘之業(tavasā dhuyakammaṃse)」就停止了,這兩偈子則是對這議題的耆那教經典補充:
Sūy 1.2.1.15 sauṇī jaha paṃsuguṇḍiyā | vihuṇiya dhaṃsayaī siyaṃ rayaṃ / evaṃ daviovahāṇavaṃ | kammaṃ khavai tavassi māhaṇe ||
As a bird covered with dust removes the grey powder by shaking itself, so a worthy and austere Brâhmana, who does penance, annihilates his Karman.
Sūy 1.2.2.1 taya saṃ va jahāi se rayaṃ | ii saṃkhāya muṇī na majjaī / goyannatareṇa māhaṇe | ahaseyakarī annesi iṃkhiṇī ||
A sage thinks that he should leave off sins just as (a snake) leaves its slough; and he is not proud of his Gôtra and other advantages; or is there any use in blaming others?
前一個偈子是以鳥抖落身上的塵埃(paṃsu)來譬喻值得尊敬的婆羅門(māhaṇa)透過苦行來滅盡他的業;後一個偈子則是以蛇蛻譬喻遠離罪業。
而今天在讀Johannes Bronkhorst的文章時則發現佛教在《自說經(Udāna)》3.1中也有相似的敘述:
Sabbakammajahassa bhikkhuno, Dhunamānassa pure kataṃ rajaṃ;
捨棄諸業之比丘 抖落先前造作塵
由此來看,大迦葉所修持的頭陀行似乎與耆那教是有密不可分的思想背景!?
tavasā dhuyakammaṃse | siddhe havai sāsae ||( Uttarajjhāyā 3.20) Sabbakammajahassa bhikkhuno,Dhunamānassa pure kataṃ rajaṃ;( Udāna 3.1) -- *1: 初期ジャイナ教の業-raya にこつて-/煎本信行 http://www.journalarchive.jst.go.jp/english/jnlabstract_en.php?cdjournal=ibk1952&cdvol=34&noissue=2&startpage=911 *2: Did the Buddha Belive in Karma and Rebirth? / Johannes Bronkhorst http://archiv.ub.uni-heidelberg.de/ojs/index.php/jiabs/article/view/8869/2776
2012年1月5日下午5:31
===================================

Blogger 藏經閣外的掃葉人 提到...
「蛇蛻譬喻」,巴利《小部尼柯耶》《經集》第一品即是「蛇品」,第一經即是「蛇經」,漢譯佛典雖無《經集》之名,也無所謂「蛇品」或「蛇經」,但是,可能大部分《蛇經》的偈頌都已翻譯,翻閱佛典,斑斑可考。只是無暇一一核對而已。
《出曜經》卷19〈19 華品〉:「學能捨牢有,如選優曇鉢,比丘度彼此,如蛇脫故皮」(CBETA, T04, no. 212, p. 711, a23-24) 2012年1月5日上午2:21

藏經閣外的掃葉人 提到...
Dear GuoBing, Sūy 1.2.2.1 的第二句第一個字有一點怪,不管是 Sanskrit, Prakrit 或 Pāli, 似乎未見過單獨 ' ii ' 的拼字.
2012年1月6日上午8:23
============================================= 

mormolyca 提到...
煎本信行引的是Bollée的Studien zum Sūyagaḍa,這篇古董文章我找不到,不過「ii」拼字在其他耆那教經典也常發現,例如Utt.第二經就出現過好幾次的「比丘不思此(ii bhikkhū na cintae)」,比對手上有的天城體梵本也是這樣拼,不知是否是為了湊音節而擺進去?
2012年1月6日上午11:11 
mormolyca 提到...
再補充兩個偈子,其中Sūyagaḍa第三句跟Udāna偈子前半段幾乎一樣: māṇusattaṃmi āyāo | jo dhammaṃ socca saddahe / tavassī vīriyaṃ laddhuṃ | saṃvuḍe niddhuṇe rayaṃ ||( Uttarajjhāyā 3.11) paṇḍie vīriyaṃ laddhuṃ | nigghāyāya pavattagaṃ / dhuṇe puvvakaḍaṃ kammaṃ | navaṃ vā vi na kuvvaī ||22||(Sūyagaḍa 15.22)

5 則留言:

台語與佛典 提到...

Dear GuoBing,

Sūy 1.2.2.1 的第二句第一個字有一點怪,不管是 Sanskrit, Prakrit 或 Pāli, 似乎未見過單獨 ' ii ' 的拼字.

mormolyca 提到...

煎本信行引的是Bollée的Studien zum Sūyagaḍa,這篇古董文章我找不到,不過「ii」拼字在其他耆那教經典也常發現,例如Utt.第二經就出現過好幾次的「比丘不思此(ii bhikkhū na cintae)」,比對手上有的天城體梵本也是這樣拼,不知是否是為了湊音節而擺進去?

mormolyca 提到...

再補充兩個偈子,其中Sūyagaḍa第三句跟Udāna偈子前半段幾乎一樣:

māṇusattaṃmi āyāo | jo dhammaṃ socca saddahe /
tavassī vīriyaṃ laddhuṃ | saṃvuḍe niddhuṇe rayaṃ ||( Uttarajjhāyā 3.11)

paṇḍie vīriyaṃ laddhuṃ | nigghāyāya pavattagaṃ /
dhuṇe puvvakaḍaṃ kammaṃ | navaṃ vā vi na kuvvaī ||22||(Sūyagaḍa 15.22)

mormolyca 提到...

今天讀了Rev. R. Morris於一百多年前發表於PTS期刊的文章,所以又補了幾個相應的段落:

勿貪於欲樂,坌污已淨心,
如鳥為塵坌,奮翮振塵穢。(《別譯雜阿含》353經)

如釋君馳象,奮迅去塵穢,
比丘於自身,正念除塵垢。(《雜阿含》1333經)

如同佈滿微塵的鳥,振落身上的塵土,
比丘勤奮正念,振落了依附身上的塵土。
Sakuṇo yathā paṃsukunthito, vidhunaṃ pātayati sitaṃ rajaṃ.
Evaṃ bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ rajan.(SN 9.1)

台語與佛典 提到...

《別譯雜阿含353經》還有兩首偈頌解釋「塵垢、塵勞、塵穢」:

《別譯雜阿含353經》卷16:
「塵垢來染心,  正念能除捨。
 愛欲即塵垢,  非謂外埃土,
 欲覺及瞋癡,  謂之為塵勞。
 攝心有智者,  爾乃能除去。」(CBETA, T02, no. 100, p. 490, a20-23)