2020年9月6日 星期日

書房夜話 263:巴利文獻書目


巴利文獻(包括羅馬字和天城體。護法法師 編輯)
Nanda Lau 提供鍵接網址
-------------
三 藏 (Tipiṭaka):
一、 Suttapiṭaka《經藏》
  1. Dīghanikāya 《長部》
  2. Majjhimanikāya 《中部》
  3. Saṃyuttanikāya 《相應部》
  4. Aṅguttaranikāya 《增支部》
  5. Khuddakanikāya 《小部》
------
Khuddakanikāya 《小部》的內容
  1. Khuddakapāṭhapāḷi 《小誦》
  2. Dhammapadapāḷi 《法句》
  3. Udānapāḷi 《優陀那》
  4. Itivuttakapāḷi 《如是語》
  5. Suttanipātapāḷi 《經集》
  6. Vimānavatthupāḷi 《天宮事》
  7. Petavatthupāḷi 《餓鬼事》
  8. Theragāthāpāḷi 《長老偈》
  9. Therīgāthāpāḷi 《長老尼偈》
  10. Apadānapāḷi 《譬喻》
  11. Buddhavaṃsapāḷi 《佛史》(佛種姓)
  12. Cariyāpiṭakapāḷi 《所行藏》
  13. Jātakapāḷi 《本生》
  14. Mahāniddesapāḷi 《大義釋》
  15. Cūḷaniddesapāḷi 《小義釋》
  16. Paṭisambhidāmaggapāḷi《無礙解道》
  17. Nettippakaraṇapāḷi 《導論》
  18. Peṭakopadesapāḷi 《藏釋》
  19. Milindapañhapāḷi 《彌蘭陀王問》
-----------------
二、 Vinayapiṭaka《律藏》
  1. Pārājikapāḷi 《波羅夷》
  2. Pācittiyapāḷi 《波逸提》
  3. Mahāvaggapāḷi 《大品》
  4. Cūḷavaggapāḷi 《小品》
  5. Parivārapāḷi 《附隨》
-----------------
三、 Abhidhammapiṭaka《論藏》
  1. Dhammasaṅgaṇipāḷi 《法集論》
  2. Vibhaṅgapāḷi 《分別論》
  3. Dhātukathapāḷi 《界論》
  4. Puggalapaññattipāḷi 《人施設論》
  5. Kathāvatthupāḷi 《論事》
  6. Yamakapāḷi 《雙論》
  7. Paṭṭhānapāḷi 《發趣論》
-----------------
註釋書文獻:
一、Suttapiṭaka-aṭṭhakathā 《經藏註釋》
  1. Dīghanikāya-aṭṭhakathā【Sumaṅgalavilāsinī】 《吉祥悅意》
  2. Majjhimanikāya-aṭṭhakathā【Papañcasudanī】 《破除疑障》
  3. Saṃyuttanikāya-aṭṭhakathā【Sāratthapakāsinī】 《顯揚真義》
  4. Aṅguttaranikāya-aṭṭhakathā【Manotathapūraṇī】 《滿足希求》
  5. Khuddakapāṭha-aṭṭhakathā【Paramatthajotika】 《勝義光明》
  6. Dhammapada-aṭṭhakathā 《法句註》
  7. Udāna- aṭṭhakathā 《優陀那註》
  8. Itivuttaka- aṭṭhakathā 《如是語註》
  9. Suttanipāta- aṭṭhakathā
  10. Vimānavatthu-a aṭṭhakathā
  11. Petavatthu- aṭṭhakathā
  12. Theragāthā- aṭṭhakathā
  13. Therīgāthā- aṭṭhakathā
  14. Cariyāpiṭaka- aṭṭhakathā 【Paramatthadīpanī】 《勝義燈》(9, 10. 11, 12, 13, 14)
  15. Apadāna- aṭṭhakathā 【Visuddhajanavilāsinī】 《淨士悅意》
  16. Buddhavaṃsa- aṭṭhakathā 【Madhuratthavilāsinī】 《顯明妙義》
  17. Jātaka- aṭṭhakathā
  18. Mahāniddesa- aṭṭhakathā
  19. Cūḷaniddesa- aṭṭhakathā 【Saddhammapajjotikā】 《正法光明》(18, 19)
  20. Paṭisambhidāmagga- aṭṭhakathā 【Saddhammappakāsinī】《顯揚正法》
  21. Nettippakaraṅa- aṭṭhakathā 《導論註》
--------------
二、Vinayapiṭaka- aṭṭhakathā《毘奈耶註》Samantapāsādikā《一切歡喜》或《一切善見律》
----------------
三、Abhidhammapitaka- aṭṭhakathā《阿毘達摩註》
  1. Dhammasaṅgaṇi- aṭṭhakathā 《法集論注釋》
  2. Vibhaṇga- aṭṭhakathā 《分別論注釋》
  3. Dhātukathā- aṭṭhakathā
  4. Puggalapaññatti- aṭṭhakathā
  5. Kathāvatthu- aṭṭhakathā
  6. Yamaka- aṭṭhakathā
  7. Paṭṭhāna- aṭṭhakathā, Añña pāḷi gantha
【Pañcappakaraṇa- aṭṭhakathā】《五論注釋》(3~7)
----------------
藏 外 文 獻 :
  1. Visuddhimagga 《清淨道論》
  2. Abhidhammamātikāpāḷi【Mohavicchedanī】 阿毘達摩論母《斷除愚痴》
  3. Abhidhammatthasagaho 《攝阿毘達摩義論》【Abhidhammatthavibhāvinīṭīk】 《攝阿毘達摩義論解疏》, 【Saccasaṅkhepa】 《諦要略論》
  4. Paramatthadīpanī 《第一義燈論》
  5. Lokanīti 《世間法》(格言集)
  6. Rasavāhinī 《趣味故事》
  7. Subodhālaṅkāro 《莊嚴明瞭》
  8. Bālāvatāra 《新入門》(巴利初學入門)
  9. Abhidhānappadīpikā &Ţīkā 《同義字 &復註》
  10. Kaccāyanabyākaraṇam 《迦旃延文法》, Moggallānabyākaraṇam 《目犍連文法》
  11. Visuddhimagga-mahātīkā 《清淨道論大復註》【Paramatthamañjūsā】&【Nidīnakathā】 《勝義筐》&《因緣論》
  12. Vuttodaya 《巴利詩學》
  13. Bhikkhubhikkhunīpāṭimokkhapāḷi & 《比丘比丘尼波羅提木叉》and Kaṅkhāvitaraṇī-aṭṭhakathā 《渡脫疑惑注釋》

沒有留言: