2013年4月6日 星期六

雜阿含551經:摩訶迦旃延詮釋〈義品〉

pict 87

《雜阿含經》中對世尊早期說法的偈頌作不同層次的註釋,除了《雜阿含345經》解釋〈彼岸道品〉1038頌「何謂阿羅漢?何謂有學?」之外

http://yifertw.blogspot.tw/2013/04/345.html

就是《雜阿含1164經》解釋〈彼岸道品〉1040-1042頌「何謂兩邊?」

http://yifertw.blogspot.tw/2011/04/1164-1.html

在此先不討論《雜阿含1164經》,而是回顧本版 2008.4.4 貼出的《雜阿含551經》的討論:

http://yifertw.blogspot.tw/2008/04/551-1.html

《雜阿含1164經》與《雜阿含551經》的貼文雖是分別在 2008 與 2011 貼出,其實是 2005 年的讀書札記,貼出時並未作多少修改。現在,藉著閱讀《雜阿含345經》的興致,再度複習一下這兩經,十年以來,我也許並沒有什麼長進,只是快樂地讀經讀了十年。

《雜阿含551經》中,尊者摩訶迦旃延詮釋〈義品〉844頌:

====================

《雜阿含551經》卷20:

如是我聞,一時佛住舍衛國祇樹給孤獨園。爾時,尊者摩訶迦旃延住釋氏訶梨聚落精舍。時訶梨聚落長者詣尊者摩訶迦旃延所,稽首禮足,退坐一面,白尊者摩訶迦旃延:「如世尊《義品》『答摩揵提所問』偈:
『斷一切諸流, 亦塞其流源,
聚落相習近, 牟尼不稱歎。
虛空於五欲, 永以不還滿,
世間諍言訟, 畢竟不復為。』
尊者摩訶迦旃延!此偈有何義?」

尊者摩訶迦旃延答長者言:「眼流者,眼識起貪,依眼界貪欲流出,故名為流。耳、鼻、舌、身、意流者,謂意識起貪,依意界貪識流出,故名為流。」

長者復問尊者摩訶迦旃延:「云何名為不流?」

尊者迦旃延語長者言:「謂眼識、眼識所識色依生愛喜,彼若盡、無欲、滅、息、沒,是名不流。耳、鼻、舌、身、意、意識、意識所識法依生貪欲,彼若盡、無欲、滅、息、沒,是名不流。」

復問:「云何?」

尊者摩訶迦旃延答言:「謂緣眼及色,生眼識,三事和合生觸,緣觸生受,樂受、苦受、不苦不樂受,依此染著流。耳、鼻、舌、身、意、意識、意識法,三事和合生觸,緣觸生受——樂受、苦受、不苦不樂受,依此受生愛喜流,是名流源。云何亦塞其流源?謂眼界取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名塞流源。耳、鼻、舌、身、意取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名亦塞其流源。」

復問:「云何名習近相讚歎?」

尊者摩訶迦旃延答言:「在家、出家共相習近,同喜、同憂、同樂、同苦,凡所為作,悉皆共同,是名習近相讚歎。」

復問:「云何不讚歎?」

「在家、出家不相習近,不同喜、不同憂、不同苦、不同樂,凡所為作,悉不相悅可,是名不相讚歎。」

「云何不空欲?」

「謂五欲功德,眼識色愛樂念長養,愛欲深染著。耳聲、鼻香、舌味、身觸愛樂念長養,愛欲深染著,於此五欲不離貪、不離愛、不離念、不離渴,是名不空欲。」

「云何名空欲?」

「謂於此五欲功德離貪、離欲、離愛、離念、離渴,是名空欲。說我繫著使,是名心法還復滿。彼阿羅漢比丘諸漏已盡,斷其根本,如截多羅樹頭,於未來世更不復生。云何當復與他諍訟,是故世尊說義品答摩犍提所問偈:
『若斷一切流, 亦塞其流源,
聚落相習近, 牟尼不稱歎。
虛空於諸欲, 永已不還滿,
不復與世間, 共言語諍訟。』
是名如來所說偈義分別也。」

爾時,訶梨聚落長者聞尊者摩訶迦旃延所說,歡喜隨喜,作禮而去。」(CBETA, T02, no. 99, p. 144, a28-c19)

====================

毫無疑問地,閱讀《雜阿含551經》時,勢必得先了解「《義品》『答摩揵提所問』偈」。《義品》是巴利《小部尼柯耶》第五部《經集》的第四篇《義品》Aṭṭhakavagga,內有16部經,《摩犍提所問經》位於第九經,《雜阿含551經》詮釋了此經中編號844的偈頌。支謙《佛說義足經》是巴利《義品》的對應經典,卷1:「摩因提女經」(CBETA, T04, no. 198, p. 180, a13),此處巴利經文純粹是偈頌,支謙的譯文則有長行敘述本經的問答緣起,提到梵志摩犍提想將女兒許配世尊的故事,這些留到「義足經讀書會討論」,我們直接閱讀 844 頌。

http://yifertw.blogspot.tw/2010/10/dr-p-v-bapat.html

[844]

Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

此一偈頌在《雜阿含551經》的巴利對應經典《相應部 22.3經》又重複一次:

Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā

菩提比丘翻譯為:

Having left home to roam without abode,

In the village the sage is intimate with none;

Rid of sensual pleasures, without expectations,

He would not engage people in dispute.

K. R. Norman 翻譯為:

Living his home, wandering homeless,

not making acquaintances in a village;

free from sensual pleasures, showing no preferences,

a sage would not engage  in disputatious speech with the people.

捨棄了家之後,無(固定)住所(而遊方乞食),

牟尼在所到的村落不與人親暱;

捨除感官欲樂而無所期待,

他不與世間爭訟。

此一偈頌,支謙的翻譯是:

《佛說義足經》卷1:

「捨欲海度莫念,於陬縣忍行黠,
欲已空止念想,世邪毒伏不生。」(CBETA, T04, no. 198, p. 180, b23-24)

====================

《雜阿含551經》中,第一個問題是什麼?

尊者摩訶迦旃延答長者言:「眼流者,眼識起貪,依眼界貪欲流出,故名為流。耳、鼻、舌、身、意流者,謂意識起貪,依意界貪識流出,故名為流。」

第一個問題應該是:「云何為流?」所以尊者摩訶迦旃延回答「眼流者,眼識起貪...故名為流」,菩提比丘翻譯的「巴利對應經文」為:

The form element, householder, is the home of consciousness; one whose consciousness is shackled by lust for the form element is called one who roams about in a home.

The feeling element is the home of consciousness...The perception element is the home of consciousness...; The volitional formations element is the home of consciousness...; one whose consciousness is shackled by lust for the form element is called one who roams about in a home.

家主,色界是識的家,如果有人的識繫著於色界,此人稱為「有家者」。受界是識的家,如果有人的識繫著於受界,此人稱為「有家者」。想界是識的家,如果有人的識繫著於想界,此人稱為「有家者」。行界是識的家,如果有人的識繫著於行界,此人稱為「有家者」。

Rūpadhātu kho, gahapati, viññāṇassa oko. Rūpadhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati.

Vedanādhātu kho, gahapati, viññāṇassa oko. Vedanādhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saññādhātu kho, gahapati, viññāṇassa oko. Saññādhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saṅkhāradhātu kho, gahapati, viññāṇassa oko. Saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Evaṃ kho, gahapati, okasārī hoti.

在巴利經文出現「oka 家」,「okasārī 有家的人」,覺音論師將「Rūpadhātu 」解釋為「色蘊」(dhātu 解釋為 khandha 蘊),菩提比丘照字面翻譯成「element 界、元素」。

《雜阿含551經》第二個問題是「云何為不流?」尊者摩訶迦旃延回答「謂眼識、眼識所識色依生愛喜,彼若盡...是名不流。」

菩提比丘翻譯的「巴利對應經文」為:

The desire, lust, delight and craving, the engagement and clinging, the mental standpoints, adherences, and underlying tendencies regarding the form element: these have been abandoned by the Tathāgata, cut off the root, made like a palm stump, obliterated so that they are no more subject to future arising. Therefore the Tathāgata is called one who roams about homeless.

The desire, lust, delight and craving, the engagement and clinging, the mental standpoints, adherences, and underlying tendencies regarding the feeling element, ...the perception element, ...the volitional formations element, ...the consciousness element: these have been abandoned by the Tathāgata, cut off the root, made like a palm stump, obliterated so that they are no more subject to future arising. Therefore the Tathāgata is called one who roams about homeless.

家主,如來完全捨斷這些「對色界的意欲、貪欲、喜樂、貪愛,執取與繫著,心的意向、傾向、隨眠」,斬斷其根,連根拔起其餘株,令其於未來永不再生。所以稱如來為無家而遊方。

如來完全捨斷這些「對受界..., 想界..., 行界..., 識界 的意欲、貪欲、喜樂、貪愛,執取與繫著,心的意向、傾向、隨眠」,斬斷其根,連根拔起其餘株,令其於未來永不再生。所以稱如來為無家而遊方。

Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati.

Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

所以,簡略地說,「有家」是對五蘊繫著,「捨家而無家」是棄絕對五蘊的貪、愛、喜,完全捨斷對五蘊的意向、傾向、隨眠煩惱。

在《經集》844頌,世尊對摩犍陀的回答是「捨棄了家之後,無家(而遊方乞食)」,摩訶迦旃延將「家」詮釋為「五蘊」,對「五蘊」的繫著為「有家」,捨斷此類繫著,斬斷其根、連根拔起令其永不再生為「無家」。將一般的離家、出家而無家,提昇為抽象哲理式的「出家」。

反觀《雜阿含551經》,譯詞是「斷一切諸流, 亦塞其流源」,討論的是「欲流」與「不流」,而不是巴利文本的「有家」與「無家」,我們可以將其當作是「誤譯」嗎?

支謙的《譯足經》譯詞為「捨欲海度莫念」,也未提到「oka 家」,也許在北傳佛教中,「oka 」是背誦成語音相近的「ogha 流」,這一影響,不僅發生在《雜阿含551經》的Indic sources (印度語言文本),也發生在《義足經》(Aṭṭhakavagga)文本,所以,這非常可能是「傳承的差異」,而不是「誤譯」。

至於《雜阿含551經》以六根來解釋「欲流」與「不流」,經文或者以五蘊解說,或者以六根解說,在安世高翻譯的單卷本《雜阿含經》也見到類似現象,應該不足為奇。

巴利經文,摩訶迦旃延於解釋完「okasārī 有家的人」與「anokasārī 無家的人」,接著解釋「niketasārī 有住所的人」與「aniketasārī 無住所的人」。

Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati. Saddanimitta…pe… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

家主,何者為「有住所者」?住於「色相 rūpanimitta 的擴散與執著 visāra-vinibandhā」,家主,如是稱為「有住所者」。住於「聲相 saddanimitta 」...「香相 gandhanimitta 」...「味相 rasanimitta 」...「觸相 phoṭṭhabbanimitta 」...「法相 dhammanimitta 的擴散與執著 visāra-vinibandhā」,家主,如是稱為「有住所者」。

Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

家主,何者為「無住所者」?家主,如來完全捨斷這些「住於色相的擴散與執著」,斬斷其根,連根拔起其餘株,令其於未來永不再生,所以稱如來為「無住所者」。如來完全捨斷這些「住於聲相...香相...味相...觸相...法相的擴散與執著」,所以稱如來為「無住所者」。如此稱為「無住所者」

應於巴利經文,《雜阿含551經》:

復問:「云何?」

尊者摩訶迦旃延答言:「謂緣眼及色,生眼識,三事和合生觸,緣觸生受,樂受、苦受、不苦不樂受,依此染著流。耳、鼻、舌、身、意、意識、意識法,三事和合生觸,緣觸生受——樂受、苦受、不苦不樂受,依此受生愛喜流,是名流源。云何亦塞其流源?謂眼界取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名塞流源。耳、鼻、舌、身、意取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名亦塞其流源。」

應為:

復問:「云何為流源?」

尊者摩訶迦旃延答言:「謂緣眼及色,生眼識,三事和合生觸,緣觸生受,樂受、苦受、不苦不樂受,依此染著流。耳、鼻、舌、身、意、意識、意識法,三事和合生觸,緣觸生受——樂受、苦受、不苦不樂受,依此受生愛喜流,是名流源。

「云何亦塞其流源?」

(尊者摩訶迦旃延答言:「)謂眼界取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名塞流源。耳、鼻、舌、身、意取心法境界繫著使,彼若盡、無欲、滅、息、沒,是名亦塞其流源。」

《雜阿含551經》似乎是將相當於「aniketasārī 無家的人」譯為「塞其流源」

===================

巴利經文接著解釋「gāme santhavajāto 在村落與人親暱」與「gāme na santhavajāto 在村落不與人親暱」。這就是《雜阿含551經》「習近相讚歎」與「習近不讚歎」的意思。請參考下列經文。

Kathañca, gahapati, gāme santhavajāto hoti? Idha, gahapati, ekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

家主,如何是「在村落與人親暱」?家主,此處有人(比丘)與俗人交往,他與俗人同喜、同憂,當俗人快樂時他就快樂,當俗人悲傷時他也(跟著)悲傷;他參與俗人的事務與擔任職務。如此,稱此人為「在村落與人親暱」。

家主,如何是「在村落不與人親暱」?家主,此處有比丘不與俗人交往,他不與俗人同喜、同憂,當俗人快樂時他不因此而快樂,當俗人悲傷時他不因此而悲傷;他不參與俗人的事務也不擔任職務。如此,稱此人為「在村落不與人親暱」。

《雜阿含1342經》如是我聞,一時佛住舍衛國祇樹給孤獨園。有尊者那迦達多 (Nagadatta,龍授)在 拘薩羅人間,住一林中。有在家、出家常相親近。時彼林中止住天神作是念:〔此非比丘法,住於林中,與諸在家、出家周旋親數。我今當往方便發悟。〕而說偈 言:〔比丘旦早出,迫暮而還林﹔道俗相習近,苦樂必同安﹔恐起家放逸,而隨魔自在。〕時那迦達多比丘為彼天神如是、如是開覺已,如是、如是專精思惟,斷諸 煩惱,得阿羅漢。(CBETA, T02, no. 99, p. 369, c28)

《別譯雜阿含362經》爾時俱薩羅國有一比丘,號悟曰龍與,住止彼林好樂家法,晨入聚落日暮乃還。爾時天神作是念言:〔此年少比丘親近憒鬧、朝往暮還。我於今者為作覺悟。〕即說偈言:〔去時何太早,迴還何逼暮﹔瞻形觀相貌,如似在家者﹔數數常往返,苦樂同世俗﹔龍與汝當知,宜應自思量﹔勿貪著居家,以損清淨行﹔汝今慎勿為,無自在所牽。〕(CBETA, T02, no. 100, p. 491, b26)

《相應部 9.7經》一時長老龍授住於憍薩羅國人間森林中,彼時長老龍授晨間早早入村落,遲遲乃歸林中。有一天子住此林中,於長老龍授心生憐憫,為求有益於長老龍授,想使長老龍授振發而警覺危急,接近長老龍授而說偈頌:〔晨朝入村早,遲遲返林晚﹔龍授與在家者來往太過親暱,與彼喜則同喜,憂則同憂。我擔憂龍授,如此放縱、接近在家人﹔不要遭受死亡的控制,不要在死神的掌握。〕長老龍授受到天子的激發而警覺到危急。

====================

巴利經文接著解釋「kāmehi aritto 未斷除感官欲樂」與「kāmehi ritto 斷除感官欲樂」。這就是《雜阿含551經》「不空欲」與「空欲」的意思。

Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho . Evaṃ kho, gahapati, kāmehi ritto hoti.

家主,如何是「未斷除感官欲樂」?家主,此處有人於感官欲樂未能無貪欲、無意欲、無情欲、無渴求、無熱惱、無貪愛。如此,稱為「未斷除感官欲樂」。

家主,如何是「斷除感官欲樂」?家主,此處有人於感官欲樂能無貪欲、無意欲、無情欲、無渴求、無熱惱、無貪愛。如此,稱為「斷除感官欲樂」。

====================

巴利經文接著解釋「purakkharāno 有所期待」與「apurakkharāno 無所期待」,這就是《雜阿含551經》「還滿」與「不還滿」的意思。覺音論師的《相應部註》將purakkharāno 解釋為 vaṭṭa purato kurumāno,意思是「將輪迴置於前面 vaṭṭapurakkharoti」(vaṭṭa輪迴, purakkharoti 置於前面,kurumāno 是 karoti 的現在分詞)。

《雜阿含551經》譯作「還滿」的原因。可能是將 vaṭṭa 解釋為「圓形的」,將purato 解釋為「pūra 滿的」。

支謙《義足經》此句譯作「止念想」,也有一點「不對『未來有』期盼」的意思。

Kathañca, gahapati, purakkharāno hoti? Idha, gahapati, ekaccassa evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’nti. Evaṃ kho, gahapati, purakkharāno hoti.

Kathañca, gahapati, apurakkharāno hoti? Idha, gahapati, ekaccassa na evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’nti. Evaṃ kho, gahapati, apurakkharāno hoti.

家主,如何是「有所期待」?家主,此處有人如此思惟:「希望我未來世有如此之色!希望我未來世有如此之受!希望我未來世有如此之想!希望我未來世有如此之行!希望我未來世有如此之識!」如此,稱為「有所期待」。

家主,,如何是「無所期待」?家主,此處有人不如此思惟:「希望我未來世有如此之色!希望我未來世有如此之受!希望我未來世有如此之想!希望我未來世有如此之行!希望我未來世有如此之識!」如此,稱為「無所期待」。

菩提比丘認為此處「無所期待」相當於「跋地羅帝偈 Bhaddekaratta」:

《中阿含165經》卷43〈2 根本分別品〉:

「慎莫念過去, 亦勿願未來,
過去事已滅, 未來復未至。
現在所有法, 彼亦當為思,
念無有堅強, 慧者覺如是。」(CBETA, T01, no. 26, p. 697, a18-21)

====================

巴利經文接著解釋「kathaṃ viggayha janena kattā 與世間共言語諍訟」與「kathaṃ na viggayha janena kattā 不與世間共言語諍訟」。

《雜阿含551經》雖然提到「云何當復與他諍訟」,但是卻未進一步解釋,顯然是遺漏了。只是不知在原來文本就遺漏了,還是翻譯時漏譯了,或者是翻譯時有此解釋,卻在輾轉傳抄之間漏失了。

依據巴利經文補此遺漏,應作:

家主,如何是「與世間共言語諍訟」?家主,此處有人參與如此之談論:「你不懂法與律,我懂法與律;你的修習不正確,我的修習正確;應說在前者,你反而在後說,應說在後者,你反而在前說;我立論一致、前後相符,你立論不一致、前後不相符;你所長日思維的立論已被駁倒;趕快去救你的立論吧!你已經被挫敗,或者(試著)為你自己的立論解圍,如果你辦得到的話。」如此,稱為「與世間共言語諍訟」。

家主,如何是「不與世間共言語諍訟」?家主,此處有人不參與如此之談論:「你不懂法與律,我懂法與律;你的修習不正確,我的修習正確;應說在前者,你反而在後說,應說在後者,你反而在前說;我立論一致、前後相符,你立論不一致、前後不相符;你所長日思維的立論已被駁倒;趕快去救你的立論吧!你已經被挫敗,或者(試著)為你自己的立論解圍,如果你辦得到的話。」如此,稱為「不與世間共言語諍訟」。

Kathañca , gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca; pacchā vacanīyaṃ pure avaca. Sahitaṃ me, asahitaṃ te. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo; cara vādappamokkhāya. Niggahitosi; nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

Kathañca , gahapati, kathaṃ na viggayha janena kattā hoti? Idha, gahapati, bhikkhu na evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ na viggayha janena kattā hoti.

類似漢譯經文可參考:

《長阿含17經》卷12:「我能知是,汝不能知;我行真正,汝為邪見。以前著後,以後著前,顛倒錯亂,無有法則。我所為妙,汝所言非,汝有所疑,當諮問我。」(CBETA, T01, no. 1, p. 72, c20-23)。

====================

沒有留言: