2021年6月19日 星期六

佛教與耆那教類似的偈頌


此篇貼文關於耆那教偈頌的部份引自法友 Bingxiu Guo的部落格〈銀盌盛雪〉
http://mormolyca.blogspot.com/2019/12/
希望 Bingxiu Guo 能自行貼文舉例說明這些差異。
------------
佛教與耆那教的聖賢有些人名(瞿曇、舍利弗)相同,對聖者的稱號如「阿羅漢、大雄、勝者」為兩教共用,本生故事相似,阿闍世王的故事雷同。類似的偈頌有時只差兩字或三字。有一些猜測用來詮釋這樣的現象,但是仍然有待更深入的論述。
我跟隨老師學習巴利文獻時,曾被一再提醒某些「觀念」是耆那教,而非佛教。
這些「觀念」如:
  1. 宿業盡吐,方證菩提。
  2. 一切所受,都是宿業所致。
  3. 隨緣消舊業
等等。
畢竟,佛教不是耆那教,兩者的解脫道不同,基本教誨也不同。
-------------
耆那教的偈頌:
dhamme harae bambhe santititthe |
aṇāvile attapasannalese / jahiṃ siṇāo vimalo visuddho |
susīibhūo pajahāmi dosaṃ ||46||
法為浴池,梵(行)是寂靜處,不濁的,澄淨自己;
因此我沐浴、除垢、清淨、冷靜、除去過失。
佛教《相應部 7.9經》的偈頌:
Dhammo rahado brāhmaṇa sīlatittho,
anāvilo sabbhi sataṃ pasattho.
Yattha have vedaguno sinātā,
anallagattāva taranti pāraṃ.
婆羅門!法是具有戒為渡場的湖,不濁的,善人對善人讚美,
在那裡,明智者沐浴,肢體不濕而渡彼岸。(莊春江老師翻譯)
元亨寺翻譯《相應部7.9經》:
「婆羅門有戒,渡津法之湖,澄清無染污,
 常為善人讚,聖者來此浴,體清渡彼岸。」(CBETA, N13, no. 6, p. 284, a2-5 // PTS. S. 1. 169)
《別譯雜阿含99經》卷5:
「若以信為河,戒為津濟渡,
 如是清淨水,善人之所讚。
 若入信戒洗,即汝毘陀呪,
 能滅眾惡相,得度於彼岸。」(CBETA, T02, no. 100, p. 409, b22-26)。
-------------
以下為〈銀盌盛雪〉本文:
----
-Utt. 12:阿威與婆羅門透過問答來提出「洗澡不用洗澡水」:
法為浴池,梵(行)是寂靜處,不濁的,澄淨自己;
因此我沐浴、除垢、清淨、冷靜、除去過失。(46)*6
SN 7.9:世尊不問自答的提出「洗澡不用洗澡水」:
婆羅門!法為湖,戒為渡處,不濁的,善人對善人讚美,
在那裡,明智者沐浴,肢體不濕而渡彼岸。*7*8

結語處SN 7.9提及透過真理(sacca)、法(dhamma)*9、自制(saṃyama)、梵行(brahmacariya)來達至梵(brahmapatti),這部分其實也呼應Utt. 12所提「自制、精進、寂靜(saṃjama-joga-santi)」、「法為浴池,梵(行)是寂靜處」,透過大聖仙們(mahārisī)所讚揚的大沐浴(mahāsiṇāṇa),行者一樣可達最勝住處(uttamaṃ ṭhāṇaṃ patta)。
由佛/耆二教的經典比對,似乎可推測這些敘事內容近似的教理可能源自更古老的沙門傳統,在佛/耆二教成立之後仍被彼此所接受與傳承下來。
---------
佛教與耆那教類似的偈頌 -- 2
-----------

菅本信行〈初期ジャイナ教の業-RAYA にこつて-〉

另在該文引了兩偈子也很有趣,日前我的文章寫到了「頭陀(dhūta)vs.透過苦行抖落殘餘之業(tavasā dhuyakammaṃse)」就停止了,這兩偈子則是對這議題的耆那教經典補充:Sūy 1.2.1.15 sauṇī jaha paṃsuguṇḍiyā | vihuṇiya dhaṃsayaī siyaṃ rayaṃ / evaṃ daviovahāṇavaṃ | kammaṃ khavai tavassi māhaṇe ||As a bird covered with dust removes the grey powder by shaking itself, so a worthy and austere Brâhmana, who does penance, annihilates his Karman.Sūy 1.2.2.1 taya saṃ va jahāi se rayaṃ | ii saṃkhāya muṇī na majjaī / goyannatareṇa māhaṇe | ahaseyakarī annesi iṃkhiṇī ||A sage thinks that he should leave off sins just as (a snake) leaves its slough; and he is not proud of his Gôtra and other advantages; or is there any use in blaming others?前一個偈子是以鳥抖落身上的塵埃(paṃsu)來譬喻值得尊敬的婆羅門(māhaṇa)透過苦行來滅盡他的業;後一個偈子則是以蛇蛻譬喻遠離罪業。而今天在讀Johannes Bronkhorst的文章時則發現佛教在《自說經(Udāna)》3.1中也有相似的敘述:Sabbakammajahassa bhikkhuno, Dhunamānassa pure kataṃ rajaṃ;捨棄諸業之比丘 抖落先前造作塵由此來看,大迦葉所修持的頭陀行似乎與耆那教是有密不可分的思想背景!?tavasā dhuyakammaṃse | siddhe havai sāsae ||( Uttarajjhāyā 3.20) Sabbakammajahassa bhikkhuno,Dhunamānassa pure kataṃ rajaṃ;( Udāna 3.1) --
*1: 初期ジャイナ教の業-raya にこつて-/菅本信行 http://www.journalarchive.jst.go.jp/english/jnlabstract_en.php?cdjournal=ibk1952&cdvol=34&noissue=2&startpage=911 *2: Did the Buddha Belive in Karma and Rebirth? / Johannes Bronkhorst http://archiv.ub.uni-heidelberg.de/ojs/index.php/jiabs/article/view/8869/27762012年1月5日下午5:31
----------
*: 《別雜》246經
*1: 矢島 道彦, "A comparative study of the Mātaṅga-jātaka and its Jaina version," 鶴見大学仏教文化研究所紀要 通号 12 (2007), pp. 1-57.
*2: 《別雜》99經
*3: 由經典前後文來看,Utt. 12所提及的苦行看起來皆非無端無理的苦行,甚至是更接近「善自調伏/自調順(attā sudanto)」的行為
*4: kiṃ māhaṇā joisamārabhantā | udaeṇa sohiṃ bahiyā vimaggaha /
jaṃ maggahā bāhiriyaṃ visohiṃ | na taṃ suiṭhaṃ kusalā vayanti ||38||
ke te joī ke va te joiṭhāṇe | kā te suyā kiṃ va te kārisaṃgaṃ /
ehā ya te kayarā santi bhikkhū | kayareṇa homeṇa huṇāsi joiṃ ||43||
tavo joī jīvo joiṭhāṇaṃ | jogā suyā sarīraṃ kārisaṃgaṃ /
kammehā saṃjamajogasantī | homaṃ huṇāmi isiṇaṃ pasatthaṃ ||44||
*5: Mā brāhmaṇa dāru samādahāno, suddhiṃ amaññi bahiddhā hi etaṃ.
Na hi tena suddhiṃ kusalā vadanti, yo bāhirena parisuddhimicche.
Hitvā ahaṃ brāhmaṇa dārudāhaṃ, ajjhattamevujjalayāmi jotiṃ.
Niccagginī niccasamāhitatto, arahaṃ ahaṃ brahmacariyaṃ carāmi.
Māno hi te brāhmaṇa khāribhāro, kodho dhumo bhasmani mosavajjaṃ.
Jivhā sujā hadayaṃ jotiṭhānaṃ, attā sudanto purisassa joti.
*6: dhamme harae bambhe santititthe | aṇāvile attapasannalese / jahiṃ siṇāo vimalo visuddho | susīibhūo pajahāmi dosaṃ ||46||
*7: Dhammo rahado brāhmaṇa sīlatittho, anāvilo sabbhi sataṃ pasattho.
Yattha have vedaguno sinātā, anallagattāva taranti pāraṃ.
*8: cf. 《別雜》99經:
以法用為池,瞿曇真濟渡,清潔之淨水,善丈夫所貴。
諸能洗浴者,毘陀功德人,身體不污濕,得度于彼岸。
*9: 此處《別雜》99經與《雜》1184經分別作「調諸根」、「善調御」,不知是否有譯自「danto」的可能

沒有留言: