2024年3月26日 星期二

阿含字典 80:(故)明法比丘解釋 Niyāma 與「正性離生」、「正性決定」


漢譯四阿含似乎未出現直接翻譯自 Niyāma 的翻譯詞彙,不過,我們可以在年代較晚的漢譯論書發現此一詞彙。
《阿毘達磨俱舍論》卷23〈分別賢聖品 6〉:「此能生法智,是法智因得法智忍名,如花果樹。即此名入『正性離生』,亦復名入『正性決定』。由此是初入正性離生,亦是初入正性決定故。經說:『正性所謂涅槃,或正性言因諸聖道。生謂煩惱,或根未熟,聖道能越,故名離生。能決趣涅槃,或決了諦相故,諸聖道得『決定』名,至此位中,說名為『入』。」(CBETA, T29, no. 1558, p. 121, b3-9)
《阿毘達磨大毘婆沙論》卷2:「『若有一類於諸行中不能如理思惟,能起世第一法』,無有是處。『若不能起世第一法,能入正性離生』,無有是處。『若不能入正性離生,能得預流、一來、不還、阿羅漢果』,無有是處。」(CBETA, T27, no. 1545, p. 5, b11-15)
《瑜伽師地論》卷28:「然依靜慮能最初入聖諦、現觀正性離生,非全遠離一切靜慮能成此事,是故靜慮最為殊勝。」(CBETA, T30, no. 1579, p. 436, a3-5)
------
明法比丘解釋 Niyāma:確定,固定的方法 (way, way to an end or aim, especially to salvation. (
sammattaniyāma: 正性決定。
okkanto sammattaniyāmaṁ (=niyāmaṁ okkamituṁ sammattaṁ): 入正性決定、入正性離生(=法現觀)。SN 25.1-10︰Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṁ. 入正性決定︰進入聖道。
《增支部6.98經》(AN 6.98):
“‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṁ vijjati.
‘Anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatī’ti ṭhānametaṁ vijjati.
‘Sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatī’ti ṭhānametaṁ vijjatī”ti.
諸比丘!謂:觀一切行是無常之比丘,當成就隨順忍(隨順出世間諸法的隨順智)者,則有是處。謂:若成就隨順忍,當入正性決定者,則有是處。謂:若入正性決定,當證預流果、或一來果、或不還果、或阿羅漢果者,則有是處。)
《清淨道論》Vism.611.︰Bhagavatā “katamehi cattārīsāya ākārehi anulomikaṁ khantiṁ paṭilabhati,katamehi cattārīsāya ākārehi sammattaniyāmaṁ okkamatī”ti etassa vibhaṅge– “Pañcakkhandhe (1)aniccato,(2)dukkhato,(3)rogato,(4)gaṇḍato,(5)sallato,(6)aghato,(7)ābādhato,(8)parato,(9)palokato,(10)ītito,(11)upaddavato,(12)bhayato,(13)upasaggato,(14)calato,(15)pabhaṅguto,(16)addhuvato,(17)atāṇato,(18)aleṇato,(19)asaraṇato,(20)rittato,(21)tucchato,(22)suññato,(23)anattato,(24)ādīnavato,(25)vipariṇāmadhammato,(26)asārakato,(27)aghamūlato,(28)vadhakato,(29)vibhavato,(30)sāsavato,(31)saṅkhatato,(32)mārāmisato,(33)jātidhammato,(34)jarādhammato,(35)byādhidhammato,(36)maraṇadhammato (37)sokadhammato,(38)paridevadhammato,(39)upāyāsadhammato,(40)saṁkilesikadhammato”ti (Pṭs.II,238.)(世尊說:「以怎樣的四十行相而獲得隨順忍?以怎樣的四十行相入於正決定?」其分別的方法是這樣的:「他觀五蘊是(1)無常、(2)苦、(3)從病、(4)從癰、(5)從箭、(6)從惡、(7)從疾、(8)從敵、(9)從毀、(10)從難、(11)從禍、(12)從怖畏、(13)從災患、(14)從動、(15)從壞、(16)從不恒、(17)從非保護所、(18)從非避難所、(19)從非歸依處、(20)從無、(21)從虛、(22)從空、(23)從無我、(24)從患、(25)從變易法、(26)從不實、(27)從惡之根、(28)從殺戮者、(29)從烏有、(30)從有漏、(31)從有為、(32)從魔食、(33)從生法、(34)從老法、(35)從病法、(36)從死法、(37)從愁法、(38)從悲法、(39)從惱法、(40)從雜染法。」《瑜伽師地論》T30.880.2︰「正性定法聚者,謂學無學所有諸法。」「正性定法聚」並非「入正性決定」之釋義。

沒有留言: