2023年9月30日 星期六

法友飛鴻 476:phusati, vindati (阿含字典 78)


開印長老: 2023/9/29
長部(28)《淨信者/歡喜者經》(sampasādanīya-sutta):
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappam-anvāya padhānam-anvāya anuyogam-anvāya appamādam-anvāya sammāmanasikāram-anvāya tathārūpaṃ cetosamādhiṃ phusati…
大德!於此,有某沙門或婆羅門由於熱勤、勤奮、實行、不放逸、正確作意之後(註1),而觸證(註2)如此的心三昧。
-----------
蘇錦坤提問: 2023/9/29
跟長老執經請益:
tathārūpaṃ cetosamādhiṃ phusati
長老翻譯為:觸證如此的心三昧
元亨寺《長部28經)》翻譯作:「其心入三昧時」(CBETA, N08, no. 4, p. 101, a2 // PTS. D. 3. 108)
惠敏法師〈佛教梵語sparśa-vihāra (觸住/觸安隱住/安樂住)在《雜阿含經》(T99)與《別譯雜阿含經》(T100)之語境用例考察〉一文(《臺大佛學研究》42期, 1-38頁)討論 sparśa 有「觸」、「安穩、樂」兩種字義。
在佛典梵語化的過程,與「觸 phassa」對應的梵語是「sparśa」,而巴利「phāsuvihāra」在梵語對應字句則作「sparśavihāra」,就熟諳佛典的人(insider)而言,知道此字為「安隱、方便、舒適amenity / convenience」。
依據 PTS 的解釋, phusati 為 to attain, to reach: D.I,74 parippharati=samantato phusati DA.I,217; D.II,186 ≈ pharitvā=phusitvā ārammaṇaṁ katvā Vism.308] to attain,to reach,only in specific sense of attaining to the highest ideal of religious aspiration,in foll.phrases:ceto-samādhiṁ ph.D.I,13=III,30,108 etc.;
是否有可能,此處 phusati 為「達到、證得」,而無須解釋為「觸」或「觸證」?
-----------
開印長老回答: 2023/9/30
phusati,的確有觸及、達到等不同翻譯。這裡選用「觸證」,有兩個因素:一是參考蔡奇林老師新譯《中部經典》(136)《大分別業經》新譯用詞(尚未出版)。二是根據長部(1)《梵網經注》(brahmajālasuttavaṇṇanā)的注釋ーー也就是長部(28)《淨信者/歡喜者經注》認為這一段定型句的「廣說」(vitthārita):cetosamādhinti cittasamādhiṃ. phusatīti vindati paṭilabhati. 「心三昧」:心的定/等持/三昧。「觸證」:知道/發現/享受/體驗/得到、獲得/接受/得到。(此處似在強調「認知/感受/體驗上的獲得」,而非「達到」)
長部(9)《波塔帕達經注》(poṭṭhapādasuttavaṇṇanā):so nirodhaṃ phusatīti so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati.「他觸證滅」:那行道比丘如是觸證、體驗、得到想受滅〔定〕。
vindati,vid字根有「知道」和「找到/發現」二義,如vedeti,它有使人感受到/認知到/體驗到的意思。
-----------
蘇錦坤 2023/9/30
謝謝長老詳細解說。

沒有留言: